E 419-4 Garbhagītā
Manuscript culture infobox
Filmed in: E 419/4
Title: Garbhagītā
Dimensions: 29.6 x 13 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.:
Remarks:
Reel No. E 419-4
Inventory No. 22291
Title Garbhagītā
Remarks
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.6 x 13 cm
Binding Hole(s) none
Folios 8
Lines per Folio 10
Foliation figures in the lower right-hand margin on the verso
Place of Deposit Gāyatri
Manuscript Features
Abounds in errors.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrībhagavāna uvāca ||
garbhavāsaṃ jarāmṛtyu kiṃmarthe bhramate naraḥ ||
kiṃmarthe rahite janma kathaṃ kasya janārdaḥ || 1 ||
mānavā aṃdhamuḍhasya saṃsāro pṛya dṛsyateḥ ||
āsāyana jitā prāṇi jivanaṃ dhanasaṃpadā || 2 ||
ajuna uvāca ||
āsāyanā jītā prāṇi saṃsāro dhiṣabaṃdhanaṃ ||
kena karmaprakārena lokā muktaṃti baṃdhanaṃ || 3 ||
(fol. 1v1–3)
End
niṣkarma nispṛhā kāmā vikṛyā na ca karmanāṃ ||
tato yogi paraṃ dhyānaṃ nirākārāti yo⟪mī⟫gināḥ || 24 ||
jogināṃ ca situsmaṃ ca na duḥkhaṃ na bhūṣāni ca ||
viṣayā sarvabhuktaṃ ca avijaṃ bhavati yogināḥ || 25 ||
paraṃ brahma paraṃ tatvaṃ yogindraṣu kadācanaṃ ||
ātmā tato mahādeva yogi tato niraṃjanaṃ || 26 ||
tato sāra nirākārā tato yogi nirāśrayaṃ ||
tato ātmā brahmajñāna tato nāri praṭipradā || 27 ||
tato sutra pitābhaktā tato yogi jitendriya ||
tato siṣya gurubhaktā tato deva niraṃjanaṃ || 28 ||
(fol. 8r1–5)
Colophon
iti śrīkṛṣṇājunasaṃvāde brahmajñāne tatosāre garbhagītā nāma namo dhyāya || 9 ||
rāmāya namaḥ kṛṣṇāya namaḥ śrīṇārāyanāya namaḥ dāmodalāya namaḥ mā .. dha(v)āya namaḥ goviṃdāya namaḥ acutāya namaḥ || (fol. 8r5–6)
Microfilm Details
Reel No. E 419-4
Date of Filming 12-12-1977
Exposures 12
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 15-11-2013