E 419-4 Garbhagītā

Manuscript culture infobox

Filmed in: E 419/4
Title: Garbhagītā
Dimensions: 29.6 x 13 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.:
Remarks:

Reel No. E 419-4

Inventory No. 22291

Title Garbhagītā

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.6 x 13 cm

Binding Hole(s) none

Folios 8

Lines per Folio 10

Foliation figures in the lower right-hand margin on the verso

Place of Deposit Gāyatri

Manuscript Features

Abounds in errors.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrībhagavāna uvāca ||

garbhavāsaṃ jarāmṛtyu kiṃmarthe bhramate naraḥ ||
kiṃmarthe rahite janma kathaṃ kasya janārdaḥ || 1 ||

mānavā aṃdhamuḍhasya saṃsāro pṛya dṛsyateḥ ||
āsāyana jitā prāṇi jivanaṃ dhanasaṃpadā || 2 ||

ajuna uvāca ||

āsāyanā jītā prāṇi saṃsāro dhiṣabaṃdhanaṃ ||
kena karmaprakārena lokā muktaṃti baṃdhanaṃ || 3 || (fol. 1v1–3)

End

niṣkarma nispṛhā kāmā vikṛyā na ca karmanāṃ ||
tato yogi paraṃ dhyānaṃ nirākārāti yo⟪mī⟫gināḥ || 24 ||

jogināṃ ca situsmaṃ ca na duḥkhaṃ na bhūṣāni ca ||
viṣayā sarvabhuktaṃ ca avijaṃ bhavati yogināḥ || 25 ||

paraṃ brahma paraṃ tatvaṃ yogindraṣu kadācanaṃ ||
ātmā tato mahādeva yogi tato niraṃjanaṃ || 26 ||

tato sāra nirākārā tato yogi nirāśrayaṃ ||
tato ātmā brahmajñāna tato nāri praṭipradā || 27 ||

tato sutra pitābhaktā tato yogi jitendriya ||
tato siṣya gurubhaktā tato deva niraṃjanaṃ || 28 || (fol. 8r1–5)

Colophon

iti śrīkṛṣṇājunasaṃvāde brahmajñāne tatosāre garbhagītā nāma namo dhyāya || 9 ||

rāmāya namaḥ kṛṣṇāya namaḥ śrīṇārāyanāya namaḥ dāmodalāya namaḥ mā .. dha(v)āya namaḥ goviṃdāya namaḥ acutāya namaḥ || (fol. 8r5–6)

Microfilm Details

Reel No. E 419-4

Date of Filming 12-12-1977

Exposures 12

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 15-11-2013